B 135-47 Mahākālamata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/47
Title: Mahākālamata
Dimensions: 25 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/529
Remarks:
Reel No. B 135-47 Inventory No. 32603
Title Mahākālamata
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 25.0 x 8.5 cm
Folios 47
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/529
Manuscript Features
Excerpts
Beginning
❖ namaḥ sarvvajñāya ||
sukhāsīnaṃ mahāprājña (!) mahābhāgaṃ mahāmatiṃ |
abhigamya mahātmāna,m ṛ(2)ṣayas saṃśitavartā (!) ||
papṛcchatu (!) mahākālaṃ daridrāṇāṃ (!) hite rata (!) ||
ṛṣaya uvāca (!) ||
draṣṭukā(3)masya bhagavāṃ dravyo ʼsmākam na vidyate |
upāyan tu samācakṣva samāsena śanaiścaraḥ (!)
yena te (4) prīṇayiṣyāmi, pratigrahavidhānataḥ || (fol. 1v1–4)
End
etat (!) guhyaṃ mahāśāstraṃ mahākālena bhāṣitaṃ |
mahādevāt prayātaṃ labdha(5)prakāśāt bhavat vidhau | (!)
eṣavo vihato(!) pāyo mayā vai riṣipuṃgavaḥ (!) |
etena tu upāyena nidhi (!) (6) utpādya caiva hi ||
yatjñāpya (!) ja(!)sampanno vividhās tu pṛthak pṛthak |
tataḥ guhyaṃ mahāśāstraṃ mahā(1)kālena bhāṣitaṃ |
parituṣṭā (!) ca ṛṣayaḥ śāstraṃ guhyamahāphalaṃ
sarvakarmma iti vyavasthitā (!) (fol. 47r4–47v1)
Colophon
iti || (2) mahākālamataṃ samāptaḥ (!) || || śubha || (fol. 47v1–2)
Microfilm Details
Reel No. B 135/47
Date of Filming 19-10-1971
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 14v–15r, 17v–18r, 20v–21r
Catalogued by MS
Date 31-10-2007
Bibliography