B 135-47 Mahākālamata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/47
Title: Mahākālamata
Dimensions: 25 x 8.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/529
Remarks:


Reel No. B 135-47 Inventory No. 32603

Title Mahākālamata

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 8.5 cm

Folios 47

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/529

Manuscript Features

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

sukhāsīnaṃ mahāprājña (!) mahābhāgaṃ mahāmatiṃ |

abhigamya mahātmāna,m ṛ(2)ṣayas saṃśitavartā (!) ||

papṛcchatu (!) mahākālaṃ daridrāṇāṃ (!) hite rata (!) ||

ṛṣaya uvāca (!) ||

draṣṭukā(3)masya bhagavāṃ dravyo ʼsmākam na vidyate |

upāyan tu samācakṣva samāsena śanaiścaraḥ (!)

yena te (4) prīṇayiṣyāmi, pratigrahavidhānataḥ || (fol. 1v1–4)

End

etat (!) guhyaṃ mahāśāstraṃ mahākālena bhāṣitaṃ |

mahādevāt prayātaṃ labdha(5)prakāśāt bhavat vidhau | (!)

eṣavo vihato(!) pāyo mayā vai riṣipuṃgavaḥ (!) |

etena tu upāyena nidhi (!) (6) utpādya caiva hi ||

yatjñāpya (!) ja(!)sampanno vividhās tu pṛthak pṛthak |

tataḥ guhyaṃ mahāśāstraṃ mahā(1)kālena bhāṣitaṃ |

parituṣṭā (!) ca ṛṣayaḥ śāstraṃ guhyamahāphalaṃ 

sarvakarmma iti vyavasthitā (!) (fol. 47r4–47v1)

Colophon

iti || (2) mahākālamataṃ samāptaḥ (!) || || śubha || (fol. 47v1–2)

Microfilm Details

Reel No. B 135/47

Date of Filming 19-10-1971

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r, 17v–18r, 20v–21r

Catalogued by MS

Date 31-10-2007

Bibliography